B 322-19 Vāsavadattā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 322/19
Title: Vāsavadattā
Dimensions: 30.1 x 10.1 cm x 7 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/327
Remarks:


Reel No. B 322-19 Inventory No. 85572

Title Vāsavadattā

Author Subandhu

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 30.1 x 10.1 cm

Folios 7

Lines per Folio 5–8

Foliation figures in the upper left-hand margin of the verso under the word vāsavadattā and rāma is written in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 2/327

Manuscript Features

Excerpts

Beginning

śrīvighnahartre namaḥ ||

karabadarasadṛśaṃ

bhuvanatalaṃ yatprasādataḥ kavayaḥ ||

paśyaṃti sūkṣmamatayaḥ

sā (2) jayati sarasvatī devī || 1 ||

khinno si muṃca śailaṃ

bibhṛmo vayam iti vadatsu śithi[[la]]bhujaḥ ||

bharabhugnavitata(3)bāhu[[ṣu]]

gopeṣu hasan harir jayati || 2 ||

kaṭhinataradāmaveṣṭana-

lekhā sandehadāyino yasya ||

rājanti valivi(4)bhaṃgāḥ

sa pātu dāmodaro bhavataḥ || 3 || (fol. 1v1–4)

End

tribhuvanavijayapariśramakhinnasya makaraketor vijanavāsagṛhā(5)bhyāṃ payodharābhyām udbhāsamānāṃ mukhacandrasannihit⟪ā⟫asaṃdhyarāgeṇeva (!) dattamaṇirakṣā sindūramudrānu(6)kāriṇā niḥsaratā rāgeṇeva raṃjitena rāgasāgaravidrumasakalenevādharapallavenā śo- (fol. 7v4–6)

=== Colophon === (fol. )

Microfilm Details

Reel No. B 322/19

Date of Filming 14-07-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 28-04-2005

Bibliography