B 322-19 Vāsavadattā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 322/19
Title: Vāsavadattā
Dimensions: 30.1 x 10.1 cm x 7 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/327
Remarks:
Reel No. B 322-19 Inventory No. 85572
Title Vāsavadattā
Author Subandhu
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 30.1 x 10.1 cm
Folios 7
Lines per Folio 5–8
Foliation figures in the upper left-hand margin of the verso under the word vāsavadattā and rāma is written in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 2/327
Manuscript Features
Excerpts
Beginning
śrīvighnahartre namaḥ ||
karabadarasadṛśaṃ
bhuvanatalaṃ yatprasādataḥ kavayaḥ ||
paśyaṃti sūkṣmamatayaḥ
sā (2) jayati sarasvatī devī || 1 ||
khinno si muṃca śailaṃ
bibhṛmo vayam iti vadatsu śithi[[la]]bhujaḥ ||
bharabhugnavitata(3)bāhu[[ṣu]]
gopeṣu hasan harir jayati || 2 ||
kaṭhinataradāmaveṣṭana-
lekhā sandehadāyino yasya ||
rājanti valivi(4)bhaṃgāḥ
sa pātu dāmodaro bhavataḥ || 3 || (fol. 1v1–4)
End
tribhuvanavijayapariśramakhinnasya makaraketor vijanavāsagṛhā(5)bhyāṃ payodharābhyām udbhāsamānāṃ mukhacandrasannihit⟪ā⟫asaṃdhyarāgeṇeva (!) dattamaṇirakṣā sindūramudrānu(6)kāriṇā niḥsaratā rāgeṇeva raṃjitena rāgasāgaravidrumasakalenevādharapallavenā śo- (fol. 7v4–6)
=== Colophon === (fol. )
Microfilm Details
Reel No. B 322/19
Date of Filming 14-07-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 28-04-2005
Bibliography